top of page
This site was designed with the
.com
website builder. Create your website today.
Start Now
Home
About
Blog
Swami on Sanskrit
Feedback
More
Use tab to navigate through the menu items.
All Posts
Chinna Katha
Padyam
Quoted from the Source
Significance of the Word
Bhajan
अज्ञानम् अन्तर्धानम्।
कस्मिंश्चित् गृहे कश्चन प्रकोष्ठः। तत्र एकः बृहदाकारः मुकुरः (दर्पणः)। सः च बहिः नेतव्यः इति तत्रत्याः गृहस्थाः इष्टवन्तः। किन्तु...
Sep 13, 2023
न मोक्षो नभसः पृष्ठे
मोक्षो नाम कः ? अयं मोक्षः कुत्र लभ्यते ? अयं मोक्षः कथं प्राप्तः भवति ? अत्र भगवान् श्लोकरूपेण सरलतया मोक्षतत्त्वं बोधयति। सावधानं...
Jul 16, 2023
bottom of page