top of page

Jun 5, 2024
घृष्टं घृष्टं पुनरपि
घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् छिन्नं छिन्नं पुनरपि पुन: स्वादुचैवेक्षुकाण्डम्। दग्धं दग्धं पुनरपि पुन: काञ्चनं कान्तवर्णम्...
Jun 5, 2024
अष्टौ पुष्पाणि
बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

Jan 21, 2024
तुल्यनिन्दास्तुतिर्मौनी
बुद्धगया इति नामके क्षेत्रे बोधिवृक्षस्य मूले उपस्थितं बुद्धं केचन जनाः भर्त्सितवन्तः। ताः परुषोक्तीः निन्दोक्तीः च असह्यमानाः शिष्याः...

Nov 4, 2023
प्रदोषे दीपकः चन्द्रः
प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः। त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः॥ विवरणम् रात्रिवेलायां चन्द्रः लोकं प्रकाशयति। प्रभाते...

Sep 24, 2023
पत्रिग्रामसमुद्भूतः सायिनाथः
अथ कदाचित् प्रियभक्तः महल्सापतिः सायिनाथस्य दिव्यत्वम् अनुभूय एतेन श्लोकेन कृतकृत्यतया प्रार्थितवान्। पत्रिग्रामसमुद्भूतं...

Sep 17, 2023
सरस्वती भारती भगवती पूर्णेन्दुबिम्बानना।
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥ १ ॥ पद्मपत्रविशालाक्षी पद्मकेसरवर्णिनी। नित्यं पद्मालया...

Sep 17, 2023
हरेः नाम एव केवलम्
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा॥ (कलिसन्तरणोपनिषद्) पदच्छेदः - हरेः नाम हरेः नाम हरेः...

Sep 13, 2023
अज्ञानम् अन्तर्धानम्।
कस्मिंश्चित् गृहे कश्चन प्रकोष्ठः। तत्र एकः बृहदाकारः मुकुरः (दर्पणः)। सः च बहिः नेतव्यः इति तत्रत्याः गृहस्थाः इष्टवन्तः। किन्तु...

Sep 13, 2023
गुरूणां गुरुः।
अथ कदाचित् कश्चन शिष्यः स्वस्य गुरवे फलानि समर्पितवान्। गुरुश्च फलानि भागशः कृत्वा सर्वेभ्यो छात्रेभ्यो ददातु इति शिष्यम् आदिष्टवान्।...


Sep 7, 2023
केशव = क + ईश + व
सर्वजीवनमस्कारं केशवं प्रति गच्छति इति प्रसिद्धम् अस्ति। किन्तु केशवः नाम किम् ? केशव इत्यत्र वर्णत्रयं वर्तते। क = ब्रह्मा ईश = ईश्वरः व...


Aug 28, 2023
सत्यं शिवं सुन्दरम्।
न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञः अहं भोजनं नैव भोज्यं न कर्ता सदानन्दरूपम् अद्वैतम् सत्यं शिवं सुन्दरम्...

Jul 23, 2023
भक्तिरेव परमार्थदायिनी
भक्तिरेव परमार्थदायिनी भक्तिरेव भवरोगनाशिनी। भक्तिरेव परवेदनप्रदा भक्तिरेव परमोक्षकारिणी॥ ३८ (षड्विंशोऽध्यायः, शिवभक्तिविचारः, चतुर्थं...

Jul 23, 2023
मानं हित्वा प्रियो भवति
1997 तमे संवत्सरे 28 April तमे दिनाङ्के Kodaikanal इति पवित्रस्थले स्वामिना अयं महाभारतस्थः श्लोकः स्वोपन्यासे उक्तः आसीत्। आदौ स्वामिनः...

Jul 16, 2023
जिह्वे रसज्ञे
गोविन्ददामोदरस्तोत्रम् इति श्रीबिल्वमङ्गलाचार्येण विरचितम् अस्ति। अस्मात् स्तोत्रात् स्वामी एकं मनोहरं श्लोकं वदति। श्रुत्वा आनन्दम्...

Jul 16, 2023
सत्यं माता पिता ज्ञानम्
अस्मिन् लोके माता का ? पिता कः ? भ्राता कः ? सखा कः ? पत्नी का ? पुत्रः कः ? अयम् उपन्यासः स्वामिना 1996 तमे संवत्सरे August मासे 16 तमे...

Jul 16, 2023
न मोक्षो नभसः पृष्ठे
मोक्षो नाम कः ? अयं मोक्षः कुत्र लभ्यते ? अयं मोक्षः कथं प्राप्तः भवति ? अत्र भगवान् श्लोकरूपेण सरलतया मोक्षतत्त्वं बोधयति। सावधानं...

Jul 9, 2023
सर्वे वेदविदः शूराः
वाल्मीकिरामायणात् स्वामी अत्र श्लोकम् उक्त्वा उपन्यासम् आरभते। अयम् उपन्यासः 22, November, 2021 दत्तः अस्ति। सम्पूर्णम् उपन्यासं श्रोतुम्...


Jul 9, 2023
परोपकाराय फलन्ति वृक्षाः।
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥ वृक्षाः किमर्थं फलानि उत्पादयन्ति ? ते...


Jul 9, 2023
जिह्वाग्रे वर्तते लक्ष्मीः।
जिह्वाग्रे वर्तते लक्ष्मीः जिह्वाग्रे मित्रबान्धवाः। जिह्वाग्रे बन्धनप्राप्तिः जिह्वाग्रे मरणं ध्रुवम्॥ अस्मिन् सुभाषिते स्वामी वचनस्य...


Jul 3, 2023
शैलगिरीश्वर उमामहेश्वर
शैलगिरीश्वर उमामहेश्वर काशीविश्वेश्वर सदाशिव सदाशिव सदाशिव सदाशिव शम्भो सदाशिव
bottom of page