top of page
This site was designed with the
.com
website builder. Create your website today.
Start Now
Home
About
Blog
Swami on Sanskrit
Feedback
More
Use tab to navigate through the menu items.
All Posts
Chinna Katha
Padyam
Quoted from the Source
Significance of the Word
Bhajan
गुरूणां गुरुः।
अथ कदाचित् कश्चन शिष्यः स्वस्य गुरवे फलानि समर्पितवान्। गुरुश्च फलानि भागशः कृत्वा सर्वेभ्यो छात्रेभ्यो ददातु इति शिष्यम् आदिष्टवान्।...
Sep 13, 2023
अहं कः ?
अस्मिन् दृश्ये स्वामी कथं दुःखस्य सहनं करणीयम् इति सम्यक् उपदिशति। अस्माकं भक्तानां कृते अयं मन्त्रः एव। अहम् एतत् न। अहम् आत्मा। एतत् न...
Feb 26, 2023
आत्मनः पर्यायपदानि
स्वामिनः उपन्यासः - बेङ्गलूरुनगरे १९९१ तमे संवत्सरे May मासे २९ तमे दिनाङ्के। अस्मात् दिव्योपन्यासात् एकमेव वाक्यम् उद्धृतम् अत्र।...
Dec 27, 2022
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः। न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने। सरलसंस्कृतेन विवरणम् श्री आदिशङ्कराचार्येण प्रणीतः...
Nov 16, 2022
bottom of page