top of page

Sep 17, 2023
हरेः नाम एव केवलम्
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा॥ (कलिसन्तरणोपनिषद्) पदच्छेदः - हरेः नाम हरेः नाम हरेः...

Jul 23, 2023
भक्तिरेव परमार्थदायिनी
भक्तिरेव परमार्थदायिनी भक्तिरेव भवरोगनाशिनी। भक्तिरेव परवेदनप्रदा भक्तिरेव परमोक्षकारिणी॥ ३८ (षड्विंशोऽध्यायः, शिवभक्तिविचारः, चतुर्थं...

Jul 23, 2023
मानं हित्वा प्रियो भवति
1997 तमे संवत्सरे 28 April तमे दिनाङ्के Kodaikanal इति पवित्रस्थले स्वामिना अयं महाभारतस्थः श्लोकः स्वोपन्यासे उक्तः आसीत्। आदौ स्वामिनः...

Jul 16, 2023
जिह्वे रसज्ञे
गोविन्ददामोदरस्तोत्रम् इति श्रीबिल्वमङ्गलाचार्येण विरचितम् अस्ति। अस्मात् स्तोत्रात् स्वामी एकं मनोहरं श्लोकं वदति। श्रुत्वा आनन्दम्...

Jul 16, 2023
सत्यं माता पिता ज्ञानम्
अस्मिन् लोके माता का ? पिता कः ? भ्राता कः ? सखा कः ? पत्नी का ? पुत्रः कः ? अयम् उपन्यासः स्वामिना 1996 तमे संवत्सरे August मासे 16 तमे...

Jul 9, 2023
सर्वे वेदविदः शूराः
वाल्मीकिरामायणात् स्वामी अत्र श्लोकम् उक्त्वा उपन्यासम् आरभते। अयम् उपन्यासः 22, November, 2021 दत्तः अस्ति। सम्पूर्णम् उपन्यासं श्रोतुम्...
Apr 19, 2023
न शरीरं पुनः पुनः।
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्यशः। यावत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः॥ (चाणक्यनीतिः) पदच्छेदः - पुनः वित्तम् पुनः...
Apr 19, 2023
न मे कर्तव्यम् अस्ति किञ्चन।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥ ३.२२॥ (भगवद्गीता) श्लोकस्य पदच्छेदः - न मे (मम) पार्थ...
Apr 8, 2023
तपः नाम किम् ?
अत्र स्वामिनः सूतसंहिता इति ग्रन्थतः तपः इति शब्दस्य अर्थम् उदाहृतवन्तः। सूतसंहिता स्कन्दपुराणे अन्तर्भवति इति ज्ञायते। कोऽहं मुक्तिः कथं...

Feb 28, 2023
अन्नं वस्त्रं च किमर्थम् ?
"భిక్షాన్నం దేహరక్షార్థం , వస్త్రం శీతనివారణం" (ఉత్తర గీత). దేహ పోషణార్థము, దేహము నిలుపుదలకు మాత్రము అన్నపానాదులు అవసరము. చలిబాధ...


Dec 9, 2022
देहो देवालयः प्रोक्तो जीवो देवः सनातनः
देहः एव देवालयः अस्ति। तत्र देवालये जीवः एव देवः अस्ति। एतदेव परं ज्ञानम् अस्ति। अयं मन्त्रः मैत्रेय्युपनिषदि द्वितीये अध्याये वर्तते।...


Dec 9, 2022
आरोग्यं मूलम् उत्तमम्
"आरोग्यं मूलम् उत्तमम्।" इति वाक्यं स्वामी स्वोपन्यासे उक्तवान्। यदा सायिसेवाकर्तारः ग्रामान् गच्छन्ति तत्र कीदृश्यः सेवाः कर्तव्याः इति...


Nov 16, 2022
लोभं हित्वा सुखी भवति।
एतत् वाक्यं युधिष्ठिरेण उक्तम् उत्तरं यक्षस्य प्रश्नस्य कृते। महाभारते आरण्यकपर्वे वर्तते। (https://sa.wikisource.org/s/23g) यक्षः उवाच...
bottom of page