top of page
अष्टौ पुष्पाणि
बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...
Jun 5, 2024


प्रदोषे दीपकः चन्द्रः
प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः। त्रैलोक्ये दीपको धर्मः सुपुत्रः कुलदीपकः॥ विवरणम् रात्रिवेलायां चन्द्रः लोकं प्रकाशयति। प्रभाते...
Nov 4, 2023


पत्रिग्रामसमुद्भूतः सायिनाथः
अथ कदाचित् प्रियभक्तः महल्सापतिः सायिनाथस्य दिव्यत्वम् अनुभूय एतेन श्लोकेन कृतकृत्यतया प्रार्थितवान्। पत्रिग्रामसमुद्भूतं...
Sep 24, 2023


सरस्वती भारती भगवती पूर्णेन्दुबिम्बानना।
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥ १ ॥ पद्मपत्रविशालाक्षी पद्मकेसरवर्णिनी। नित्यं पद्मालया...
Sep 17, 2023


सत्यं शिवं सुन्दरम्।
न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञः अहं भोजनं नैव भोज्यं न कर्ता सदानन्दरूपम् अद्वैतम् सत्यं शिवं सुन्दरम्...
Aug 28, 2023


परोपकाराय फलन्ति वृक्षाः।
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥ वृक्षाः किमर्थं फलानि उत्पादयन्ति ? ते...
Jul 9, 2023


जिह्वाग्रे वर्तते लक्ष्मीः।
जिह्वाग्रे वर्तते लक्ष्मीः जिह्वाग्रे मित्रबान्धवाः। जिह्वाग्रे बन्धनप्राप्तिः जिह्वाग्रे मरणं ध्रुवम्॥ अस्मिन् सुभाषिते स्वामी वचनस्य...
Jul 9, 2023


दैवाधीनं जगत्सर्वम्।
दैवाधीनं जगत्सर्वं सत्याधीनं तु दैवतम्। तत्सत्यम् उत्तमाधीनम् उत्तमो परदेवता॥ अस्य श्लोकस्य सरलार्थः। जगत् सर्वमपि दैवस्य आधीने तिष्ठति।...
May 21, 2023
या चिन्ता
या चिन्ता भुवि पुत्रमित्रभरणव्यापारसम्भाषणे या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते। सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं का...
Apr 30, 2023


सदयं हृदयं यस्य
सदयं हृदयं यस्य भाषितं सत्यभूषितम्। देहं परहिते यस्य कलौ नास्ति परं सुखम्॥ अस्मिन् कलियुगे परसुखस्य प्राप्तिः कथं शक्यते ? अस्मिन् पद्ये...
Jan 7, 2023


अस्थिरं जीवनं लोके
अस्थिरं जीवनं लोके अस्थिरं यौवनं धनम्। अस्थिरं दारापुत्रादि सत्यं कीर्तिः द्वयम् स्थिरम्॥ अस्य सुभाषितस्य कः अर्थः ? अस्मिन् लोके सर्वमपि...
Dec 24, 2022


स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः। न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने। सरलसंस्कृतेन विवरणम् श्री आदिशङ्कराचार्येण प्रणीतः...
Nov 16, 2022
bottom of page