top of page
या चिन्ता
या चिन्ता भुवि पुत्रमित्रभरणव्यापारसम्भाषणे या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते। सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं का...
Apr 30, 2023
जगदीशः जितः चेत् जगदपि जितम्।
कश्चन राजा महाप्रदर्शनस्य (exhibition) आयोजनं कृतवान्। प्रदर्शने यानि वस्तूनि प्रजाः इच्छन्ति तानि ताः यथेच्छं ग्रहीतुं शक्नुवन्ति...
Apr 28, 2023


भगवतः चिरं नाम।
पञ्चपाण्डवान् तेषां भार्यां च समीपस्थः सन् आपद्बान्धवः श्रीकृष्णः सदा रक्षति स्म। द्रौपदी श्रीकृष्णे अनन्यभक्तिं दृढविश्वासं च करोति स्म।...
Apr 21, 2023
न शरीरं पुनः पुनः।
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्यशः। यावत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः॥ (चाणक्यनीतिः) पदच्छेदः - पुनः वित्तम् पुनः...
Apr 19, 2023
न मे कर्तव्यम् अस्ति किञ्चन।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥ ३.२२॥ (भगवद्गीता) श्लोकस्य पदच्छेदः - न मे (मम) पार्थ...
Apr 19, 2023


आनन्दः ब्रह्म।
तदा उषःकालः। गङ्गालहरीध्वनिः कर्णरसायनमिव श्रूयमाणः अस्ति। शीतलाः मन्दानिलाः शरीरं पुलकितं कुर्वन्ति। बालभास्करस्य रश्मयः पृथिव्याकाशौ...
Apr 16, 2023
तपः नाम किम् ?
अत्र स्वामिनः सूतसंहिता इति ग्रन्थतः तपः इति शब्दस्य अर्थम् उदाहृतवन्तः। सूतसंहिता स्कन्दपुराणे अन्तर्भवति इति ज्ञायते। कोऽहं मुक्तिः कथं...
Apr 8, 2023


भगवतः सर्वव्यापकत्वम्
श्वेतकेतुः उद्दालकमहर्षेः सुपुत्रः अस्ति। एकदा महर्षिः स्वपुत्रं अपृच्छत् " पुत्र, एतावन्ति दिनानि परमात्मतत्त्वं ब्रह्म च इत्यादीन्...
Apr 3, 2023
bottom of page