top of page


भक्तिरेव परमार्थदायिनी
भक्तिरेव परमार्थदायिनी भक्तिरेव भवरोगनाशिनी। भक्तिरेव परवेदनप्रदा भक्तिरेव परमोक्षकारिणी॥ ३८ (षड्विंशोऽध्यायः, शिवभक्तिविचारः, चतुर्थं...
Jul 23, 2023


मानं हित्वा प्रियो भवति
1997 तमे संवत्सरे 28 April तमे दिनाङ्के Kodaikanal इति पवित्रस्थले स्वामिना अयं महाभारतस्थः श्लोकः स्वोपन्यासे उक्तः आसीत्। आदौ स्वामिनः...
Jul 23, 2023


जिह्वे रसज्ञे
गोविन्ददामोदरस्तोत्रम् इति श्रीबिल्वमङ्गलाचार्येण विरचितम् अस्ति। अस्मात् स्तोत्रात् स्वामी एकं मनोहरं श्लोकं वदति। श्रुत्वा आनन्दम्...
Jul 16, 2023


सत्यं माता पिता ज्ञानम्
अस्मिन् लोके माता का ? पिता कः ? भ्राता कः ? सखा कः ? पत्नी का ? पुत्रः कः ? अयम् उपन्यासः स्वामिना 1996 तमे संवत्सरे August मासे 16 तमे...
Jul 16, 2023


न मोक्षो नभसः पृष्ठे
मोक्षो नाम कः ? अयं मोक्षः कुत्र लभ्यते ? अयं मोक्षः कथं प्राप्तः भवति ? अत्र भगवान् श्लोकरूपेण सरलतया मोक्षतत्त्वं बोधयति। सावधानं...
Jul 16, 2023


सर्वे वेदविदः शूराः
वाल्मीकिरामायणात् स्वामी अत्र श्लोकम् उक्त्वा उपन्यासम् आरभते। अयम् उपन्यासः 22, November, 2021 दत्तः अस्ति। सम्पूर्णम् उपन्यासं श्रोतुम्...
Jul 9, 2023


परोपकाराय फलन्ति वृक्षाः।
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः। परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥ वृक्षाः किमर्थं फलानि उत्पादयन्ति ? ते...
Jul 9, 2023


जिह्वाग्रे वर्तते लक्ष्मीः।
जिह्वाग्रे वर्तते लक्ष्मीः जिह्वाग्रे मित्रबान्धवाः। जिह्वाग्रे बन्धनप्राप्तिः जिह्वाग्रे मरणं ध्रुवम्॥ अस्मिन् सुभाषिते स्वामी वचनस्य...
Jul 9, 2023


शैलगिरीश्वर उमामहेश्वर
शैलगिरीश्वर उमामहेश्वर काशीविश्वेश्वर सदाशिव सदाशिव सदाशिव सदाशिव शम्भो सदाशिव
Jul 3, 2023


सत्यं ज्ञानम् अनन्तं ब्रह्म।
सत्यं ज्ञानम् अनन्तं ब्रह्म। सत्यं ब्रह्म। ज्ञानं ब्रह्म। अनन्तम् ब्रह्म। अत्र भगवान् उपनिषद्वाक्यं भजनरूपेण गीत्वा सर्वेषां मनांसि...
Jul 3, 2023


भवभयहरण वन्दितचरण
भगवतः चरणौ कीदृशौ ? तौ भवभयं हरतः। अतः भगवान् भवभयहरणः अस्ति। तस्य चरणौ लोकैः वन्दितौ स्तः। एतौ दिव्यचरणौ कलिकालस्य मलं दहतः। कलिमलं...
Jul 3, 2023
bottom of page