top of page

Sep 13, 2023
अज्ञानम् अन्तर्धानम्।
कस्मिंश्चित् गृहे कश्चन प्रकोष्ठः। तत्र एकः बृहदाकारः मुकुरः (दर्पणः)। सः च बहिः नेतव्यः इति तत्रत्याः गृहस्थाः इष्टवन्तः। किन्तु...


Aug 28, 2023
सत्यं शिवं सुन्दरम्।
न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञः अहं भोजनं नैव भोज्यं न कर्ता सदानन्दरूपम् अद्वैतम् सत्यं शिवं सुन्दरम्...

Apr 16, 2023
आनन्दः ब्रह्म।
तदा उषःकालः। गङ्गालहरीध्वनिः कर्णरसायनमिव श्रूयमाणः अस्ति। शीतलाः मन्दानिलाः शरीरं पुलकितं कुर्वन्ति। बालभास्करस्य रश्मयः पृथिव्याकाशौ...

Dec 27, 2022
आत्मनः पर्यायपदानि
स्वामिनः उपन्यासः - बेङ्गलूरुनगरे १९९१ तमे संवत्सरे May मासे २९ तमे दिनाङ्के। अस्मात् दिव्योपन्यासात् एकमेव वाक्यम् उद्धृतम् अत्र।...

Nov 16, 2022
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः। न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने। सरलसंस्कृतेन विवरणम् श्री आदिशङ्कराचार्येण प्रणीतः...
bottom of page