top of page

Sep 24, 2023
पत्रिग्रामसमुद्भूतः सायिनाथः
अथ कदाचित् प्रियभक्तः महल्सापतिः सायिनाथस्य दिव्यत्वम् अनुभूय एतेन श्लोकेन कृतकृत्यतया प्रार्थितवान्। पत्रिग्रामसमुद्भूतं...

Sep 17, 2023
सरस्वती भारती भगवती पूर्णेन्दुबिम्बानना।
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥ १ ॥ पद्मपत्रविशालाक्षी पद्मकेसरवर्णिनी। नित्यं पद्मालया...

Sep 17, 2023
हरेः नाम एव केवलम्
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा॥ (कलिसन्तरणोपनिषद्) पदच्छेदः - हरेः नाम हरेः नाम हरेः...

Sep 13, 2023
अज्ञानम् अन्तर्धानम्।
कस्मिंश्चित् गृहे कश्चन प्रकोष्ठः। तत्र एकः बृहदाकारः मुकुरः (दर्पणः)। सः च बहिः नेतव्यः इति तत्रत्याः गृहस्थाः इष्टवन्तः। किन्तु...

Sep 13, 2023
गुरूणां गुरुः।
अथ कदाचित् कश्चन शिष्यः स्वस्य गुरवे फलानि समर्पितवान्। गुरुश्च फलानि भागशः कृत्वा सर्वेभ्यो छात्रेभ्यो ददातु इति शिष्यम् आदिष्टवान्।...


Sep 7, 2023
केशव = क + ईश + व
सर्वजीवनमस्कारं केशवं प्रति गच्छति इति प्रसिद्धम् अस्ति। किन्तु केशवः नाम किम् ? केशव इत्यत्र वर्णत्रयं वर्तते। क = ब्रह्मा ईश = ईश्वरः व...
bottom of page