top of page


तुल्यनिन्दास्तुतिर्मौनी
बुद्धगया इति नामके क्षेत्रे बोधिवृक्षस्य मूले उपस्थितं बुद्धं केचन जनाः भर्त्सितवन्तः। ताः परुषोक्तीः निन्दोक्तीः च असह्यमानाः शिष्याः...
Jan 21, 2024


अज्ञानम् अन्तर्धानम्।
कस्मिंश्चित् गृहे कश्चन प्रकोष्ठः। तत्र एकः बृहदाकारः मुकुरः (दर्पणः)। सः च बहिः नेतव्यः इति तत्रत्याः गृहस्थाः इष्टवन्तः। किन्तु...
Sep 13, 2023


गुरूणां गुरुः।
अथ कदाचित् कश्चन शिष्यः स्वस्य गुरवे फलानि समर्पितवान्। गुरुश्च फलानि भागशः कृत्वा सर्वेभ्यो छात्रेभ्यो ददातु इति शिष्यम् आदिष्टवान्।...
Sep 13, 2023
मानवसङ्कल्पः दैवानुग्रहः च।
England इति देशे काचित् व्यक्तिः अनक्षरजनानां कृते पिहितपत्रस्य (envelope) उपरि सङ्केतं (address) लिखित्वा तेषां साहाय्यं करोति स्म। तेन...
Jun 30, 2023
जगदीशः जितः चेत् जगदपि जितम्।
कश्चन राजा महाप्रदर्शनस्य (exhibition) आयोजनं कृतवान्। प्रदर्शने यानि वस्तूनि प्रजाः इच्छन्ति तानि ताः यथेच्छं ग्रहीतुं शक्नुवन्ति...
Apr 28, 2023


भगवतः चिरं नाम।
पञ्चपाण्डवान् तेषां भार्यां च समीपस्थः सन् आपद्बान्धवः श्रीकृष्णः सदा रक्षति स्म। द्रौपदी श्रीकृष्णे अनन्यभक्तिं दृढविश्वासं च करोति स्म।...
Apr 21, 2023


आनन्दः ब्रह्म।
तदा उषःकालः। गङ्गालहरीध्वनिः कर्णरसायनमिव श्रूयमाणः अस्ति। शीतलाः मन्दानिलाः शरीरं पुलकितं कुर्वन्ति। बालभास्करस्य रश्मयः पृथिव्याकाशौ...
Apr 16, 2023


भगवतः सर्वव्यापकत्वम्
श्वेतकेतुः उद्दालकमहर्षेः सुपुत्रः अस्ति। एकदा महर्षिः स्वपुत्रं अपृच्छत् " पुत्र, एतावन्ति दिनानि परमात्मतत्त्वं ब्रह्म च इत्यादीन्...
Apr 3, 2023


त्यागशीलः बलिचक्रवर्ती
बलिचक्रवर्ती दानवीरः आसीत्। यज्ञनिमित्तं सर्वमपि दानं कृतवान् आसीत्। सत्यम् अभिरक्षितुं सः आत्मनम् अपि आहुतिं कृतवान्। कदाचित् कश्चन...
Nov 16, 2022
bottom of page