top of page


सत्यं माता पिता ज्ञानम्
अस्मिन् लोके माता का ? पिता कः ? भ्राता कः ? सखा कः ? पत्नी का ? पुत्रः कः ? अयम् उपन्यासः स्वामिना 1996 तमे संवत्सरे August मासे 16 तमे...
Jul 16, 2023


न मोक्षो नभसः पृष्ठे
मोक्षो नाम कः ? अयं मोक्षः कुत्र लभ्यते ? अयं मोक्षः कथं प्राप्तः भवति ? अत्र भगवान् श्लोकरूपेण सरलतया मोक्षतत्त्वं बोधयति। सावधानं...
Jul 16, 2023


सर्वे वेदविदः शूराः
वाल्मीकिरामायणात् स्वामी अत्र श्लोकम् उक्त्वा उपन्यासम् आरभते। अयम् उपन्यासः 22, November, 2021 दत्तः अस्ति। सम्पूर्णम् उपन्यासं श्रोतुम्...
Jul 9, 2023


आत्मनः पर्यायपदानि
स्वामिनः उपन्यासः - बेङ्गलूरुनगरे १९९१ तमे संवत्सरे May मासे २९ तमे दिनाङ्के। अस्मात् दिव्योपन्यासात् एकमेव वाक्यम् उद्धृतम् अत्र।...
Dec 27, 2022


स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः। न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने। सरलसंस्कृतेन विवरणम् श्री आदिशङ्कराचार्येण प्रणीतः...
Nov 16, 2022
bottom of page