top of page


सत्यं शिवं सुन्दरम्।
न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञः अहं भोजनं नैव भोज्यं न कर्ता सदानन्दरूपम् अद्वैतम् सत्यं शिवं सुन्दरम्...
Aug 28, 2023


सत्यं माता पिता ज्ञानम्
अस्मिन् लोके माता का ? पिता कः ? भ्राता कः ? सखा कः ? पत्नी का ? पुत्रः कः ? अयम् उपन्यासः स्वामिना 1996 तमे संवत्सरे August मासे 16 तमे...
Jul 16, 2023


जिह्वाग्रे वर्तते लक्ष्मीः।
जिह्वाग्रे वर्तते लक्ष्मीः जिह्वाग्रे मित्रबान्धवाः। जिह्वाग्रे बन्धनप्राप्तिः जिह्वाग्रे मरणं ध्रुवम्॥ अस्मिन् सुभाषिते स्वामी वचनस्य...
Jul 9, 2023


दैवाधीनं जगत्सर्वम्।
दैवाधीनं जगत्सर्वं सत्याधीनं तु दैवतम्। तत्सत्यम् उत्तमाधीनम् उत्तमो परदेवता॥ अस्य श्लोकस्य सरलार्थः। जगत् सर्वमपि दैवस्य आधीने तिष्ठति।...
May 21, 2023


सदयं हृदयं यस्य
सदयं हृदयं यस्य भाषितं सत्यभूषितम्। देहं परहिते यस्य कलौ नास्ति परं सुखम्॥ अस्मिन् कलियुगे परसुखस्य प्राप्तिः कथं शक्यते ? अस्मिन् पद्ये...
Jan 7, 2023


आत्मनः पर्यायपदानि
स्वामिनः उपन्यासः - बेङ्गलूरुनगरे १९९१ तमे संवत्सरे May मासे २९ तमे दिनाङ्के। अस्मात् दिव्योपन्यासात् एकमेव वाक्यम् उद्धृतम् अत्र।...
Dec 27, 2022


अस्थिरं जीवनं लोके
अस्थिरं जीवनं लोके अस्थिरं यौवनं धनम्। अस्थिरं दारापुत्रादि सत्यं कीर्तिः द्वयम् स्थिरम्॥ अस्य सुभाषितस्य कः अर्थः ? अस्मिन् लोके सर्वमपि...
Dec 24, 2022
bottom of page