top of page

सरस्वती भारती भगवती पूर्णेन्दुबिम्बानना।

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Sep 17, 2023
  • 1 min read
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥ १ ॥ पद्मपत्रविशालाक्षी पद्मकेसरवर्णिनी। नित्यं पद्मालया देवी सा मां पातु सरस्वती॥ २ ॥






उपन्यासः - 2002 तमे संवत्सरे, May 16 तमे दिनाङ्के, बृन्दावनाख्ये आश्रमे, बेङ्गलूरुनगरे, Summer Course इति कार्यक्रमे स्वामी भारतीयज्ञनपरम्परायाः वैशिष्ट्यं किमिति बहुधा उपवर्णितवान्। तदवसरे एतौ श्लोकौ अपि उच्चारितवान्।


पूर्णं दिव्यसन्देशं श्रोतुम् अत्र गच्छन्तु।



Recent Posts

See All
अष्टौ पुष्पाणि

बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

 
 
 

Comments


bottom of page