top of page

सत्यं शिवं सुन्दरम्।

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Aug 28, 2023
  • 1 min read
न पुण्यं न पापं न सौख्यं न दुःखं न मंत्रो न तीर्थं न वेदा न यज्ञः अहं भोजनं नैव भोज्यं न कर्ता सदानन्दरूपम् अद्वैतम् सत्यं शिवं सुन्दरम् सदानन्दरूपं शिवोऽहं शिवोऽहम्॥


भगवान् श्रीसत्यसायिबाबा कः। आकारेण मानवः किन्तु वास्तविकतया कः सः।


यावत् भगवान् स्वयं रहस्यं न प्रकटयति तावत् वयम् अल्पज्ञाः कथं वा जानीमः ?


अस्मिन् श्लोके स्वामी सुन्दरतया आत्मनः स्वरूपं बोधयति। स्वामी अस्ति सदानन्दरूपः। तस्य स्वरूपं देहं नास्ति। तस्य रूपम् आनन्दः अस्ति। अत एव स्वामी वदति "Love is my form."


सत्यं शिवं सुन्दरम् इत्येतत् त्रितयम् एव भगवान् अस्ति।


मानवकुलं धन्यम् अस्ति यत् भूतले परमात्मा सायिनाथस्य रूपेण अवतीर्य लोककल्याणं कृतवान् इति।



Recent Posts

See All
अष्टौ पुष्पाणि

बहुविधपुष्पैः पूज्यते चेत् भगवान् न तावान् सन्तुष्टः भवति। यतोऽहि एतानि पुष्पाणि कालेन गन्धरहितानि विगलितानि नश्यन्ति । तर्हि कैः पुष्पैः...

 
 
 

Comentarios


bottom of page