top of page

मानं हित्वा प्रियो भवति

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Jul 23, 2023
  • 1 min read

1997 तमे संवत्सरे 28 April तमे दिनाङ्के Kodaikanal इति पवित्रस्थले स्वामिना अयं महाभारतस्थः श्लोकः स्वोपन्यासे उक्तः आसीत्।




आदौ स्वामिनः सुवाण्या श्लोकं शृण्मः।

मानं हित्वा प्रियो भवति, क्रोधं हित्वा न शोचति। कामं हित्वार्थवान् भवति, लोभं हित्वा सुखी भवेत्॥ (3-314-79, आरण्यकपर्व, यक्षप्रश्नः, महाभारतम्) https://sa.wikisource.org/s/23g





इदानीम् अस्य श्लोकस्य अर्थं जानीमः।

स्वामी श्लोकस्य एकैकमपि पादं स्पष्टतया बोधयति।

सावधानं श्रुत्वा अवगच्छामः।

मानं हित्वा प्रियो भवति।





क्रोधं हित्वा न शोचति। सुखी भवति।





कामं हित्वा अर्थवान् भवति।





लोभं हित्वा सुखी भवेत्।

תגובות


bottom of page