top of page

हरेः नाम एव केवलम्

  • Writer: Sai Sanskrit
    Sai Sanskrit
  • Sep 17, 2023
  • 1 min read
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम्। कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा॥ (कलिसन्तरणोपनिषद्)

पदच्छेदः - हरेः नाम हरेः नाम हरेः नाम एव केवलम्। कलौ नास्ति एव नास्ति एव नास्ति एव गतिः अन्यथा।

अस्मिन् उपन्यासभागे स्वामी नामस्मरणस्य माहात्म्यं बोधयति। समाहितः सन् अमृतवाणीं कर्णे कृत्वा तत्त्वं तावत् हृदये निक्षिपतु।








संपूर्णम् उपन्यासं श्रोतुम् अत्र गच्छन्तु।




अस्मिन् कलियुगे साधनं सुलभतमम् अस्ति। केवलेन नामस्मरणेन एव दैवानुग्रहः प्राप्यते।

युगम्

प्रधानं साधनम्

कृतयुगम्

ध्यानम् / तपः

त्रेतायुगम्

यज्ञः

द्वापरयुगम्

अर्चनम्

कलियुगम्

नामस्मरणम्



Comments


bottom of page