केशव = क + ईश + व
- Sai Sanskrit
- Sep 7, 2023
- 1 min read
सर्वजीवनमस्कारं केशवं प्रति गच्छति इति प्रसिद्धम् अस्ति।
किन्तु केशवः नाम किम् ?
केशव इत्यत्र वर्णत्रयं वर्तते।
क = ब्रह्मा
ईश = ईश्वरः
व = विष्णुः
केशव = सृष्टिकर्ता + स्थितिकर्ता + लयकर्ता
अस्तु तावत्। अधुना स्वामिनः सकाशात् साक्षात् ज्ञास्यामः।



Comments