top of page


देहो देवालयः प्रोक्तो जीवो देवः सनातनः
देहः एव देवालयः अस्ति। तत्र देवालये जीवः एव देवः अस्ति। एतदेव परं ज्ञानम् अस्ति। अयं मन्त्रः मैत्रेय्युपनिषदि द्वितीये अध्याये वर्तते।...
Dec 9, 2022


आरोग्यं मूलम् उत्तमम्
"आरोग्यं मूलम् उत्तमम्।" इति वाक्यं स्वामी स्वोपन्यासे उक्तवान्। यदा सायिसेवाकर्तारः ग्रामान् गच्छन्ति तत्र कीदृश्यः सेवाः कर्तव्याः इति...
Dec 9, 2022


लोभं हित्वा सुखी भवति।
एतत् वाक्यं युधिष्ठिरेण उक्तम् उत्तरं यक्षस्य प्रश्नस्य कृते। महाभारते आरण्यकपर्वे वर्तते। (https://sa.wikisource.org/s/23g) यक्षः उवाच...
Nov 16, 2022


स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः।
स्वबोधे नान्यबोधेच्छा बोधरूपतयात्मनः। न दीपस्यान्यदीपेच्छा यथा स्वात्मप्रकाशने। सरलसंस्कृतेन विवरणम् श्री आदिशङ्कराचार्येण प्रणीतः...
Nov 16, 2022


त्यागशीलः बलिचक्रवर्ती
बलिचक्रवर्ती दानवीरः आसीत्। यज्ञनिमित्तं सर्वमपि दानं कृतवान् आसीत्। सत्यम् अभिरक्षितुं सः आत्मनम् अपि आहुतिं कृतवान्। कदाचित् कश्चन...
Nov 16, 2022
bottom of page