top of page


सत्यं ज्ञानम् अनन्तं ब्रह्म।
सत्यं ज्ञानम् अनन्तं ब्रह्म। सत्यं ब्रह्म। ज्ञानं ब्रह्म। अनन्तम् ब्रह्म। अत्र भगवान् उपनिषद्वाक्यं भजनरूपेण गीत्वा सर्वेषां मनांसि...
Jul 3, 2023


भवभयहरण वन्दितचरण
भगवतः चरणौ कीदृशौ ? तौ भवभयं हरतः। अतः भगवान् भवभयहरणः अस्ति। तस्य चरणौ लोकैः वन्दितौ स्तः। एतौ दिव्यचरणौ कलिकालस्य मलं दहतः। कलिमलं...
Jul 3, 2023
मानवसङ्कल्पः दैवानुग्रहः च।
England इति देशे काचित् व्यक्तिः अनक्षरजनानां कृते पिहितपत्रस्य (envelope) उपरि सङ्केतं (address) लिखित्वा तेषां साहाय्यं करोति स्म। तेन...
Jun 30, 2023


दैवाधीनं जगत्सर्वम्।
दैवाधीनं जगत्सर्वं सत्याधीनं तु दैवतम्। तत्सत्यम् उत्तमाधीनम् उत्तमो परदेवता॥ अस्य श्लोकस्य सरलार्थः। जगत् सर्वमपि दैवस्य आधीने तिष्ठति।...
May 21, 2023
या चिन्ता
या चिन्ता भुवि पुत्रमित्रभरणव्यापारसम्भाषणे या चिन्ता धनधान्यभोगयशसां लाभे सदा जायते। सा चिन्ता यदि नन्दनन्दनपदद्वन्द्वारविन्दे क्षणं का...
Apr 30, 2023
जगदीशः जितः चेत् जगदपि जितम्।
कश्चन राजा महाप्रदर्शनस्य (exhibition) आयोजनं कृतवान्। प्रदर्शने यानि वस्तूनि प्रजाः इच्छन्ति तानि ताः यथेच्छं ग्रहीतुं शक्नुवन्ति...
Apr 28, 2023


भगवतः चिरं नाम।
पञ्चपाण्डवान् तेषां भार्यां च समीपस्थः सन् आपद्बान्धवः श्रीकृष्णः सदा रक्षति स्म। द्रौपदी श्रीकृष्णे अनन्यभक्तिं दृढविश्वासं च करोति स्म।...
Apr 21, 2023
न शरीरं पुनः पुनः।
पुनर्वित्तं पुनर्मित्रं पुनर्भार्या पुनर्यशः। यावत् सर्वं पुनर्लभ्यं न शरीरं पुनः पुनः॥ (चाणक्यनीतिः) पदच्छेदः - पुनः वित्तम् पुनः...
Apr 19, 2023
न मे कर्तव्यम् अस्ति किञ्चन।
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि॥ ३.२२॥ (भगवद्गीता) श्लोकस्य पदच्छेदः - न मे (मम) पार्थ...
Apr 19, 2023


आनन्दः ब्रह्म।
तदा उषःकालः। गङ्गालहरीध्वनिः कर्णरसायनमिव श्रूयमाणः अस्ति। शीतलाः मन्दानिलाः शरीरं पुलकितं कुर्वन्ति। बालभास्करस्य रश्मयः पृथिव्याकाशौ...
Apr 16, 2023
तपः नाम किम् ?
अत्र स्वामिनः सूतसंहिता इति ग्रन्थतः तपः इति शब्दस्य अर्थम् उदाहृतवन्तः। सूतसंहिता स्कन्दपुराणे अन्तर्भवति इति ज्ञायते। कोऽहं मुक्तिः कथं...
Apr 8, 2023


भगवतः सर्वव्यापकत्वम्
श्वेतकेतुः उद्दालकमहर्षेः सुपुत्रः अस्ति। एकदा महर्षिः स्वपुत्रं अपृच्छत् " पुत्र, एतावन्ति दिनानि परमात्मतत्त्वं ब्रह्म च इत्यादीन्...
Apr 3, 2023


गोविन्दं भज मूढमते।
गोविन्दं भज मूढमते सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ् करणे पुनरपि जननं पुनरपि मरणम् पुनरपि जननीजठरेशयनम् इह संसारे...
Mar 5, 2023


भक्तिः प्रपत्तिः च।
भक्तिः नाम किम् ? प्रपत्तिः नाम किम्। अनयोः पदयोः कः अर्थभेदः ? अनयोः कस्य अधिका श्रेष्ठता विद्यते। भक्तिभावस्य उदाहरणं कः ?...
Mar 4, 2023


अन्नं वस्त्रं च किमर्थम् ?
"భిక్షాన్నం దేహరక్షార్థం , వస్త్రం శీతనివారణం" (ఉత్తర గీత). దేహ పోషణార్థము, దేహము నిలుపుదలకు మాత్రము అన్నపానాదులు అవసరము. చలిబాధ...
Feb 28, 2023


अहं कः ?
अस्मिन् दृश्ये स्वामी कथं दुःखस्य सहनं करणीयम् इति सम्यक् उपदिशति। अस्माकं भक्तानां कृते अयं मन्त्रः एव। अहम् एतत् न। अहम् आत्मा। एतत् न...
Feb 26, 2023


सदयं हृदयं यस्य
सदयं हृदयं यस्य भाषितं सत्यभूषितम्। देहं परहिते यस्य कलौ नास्ति परं सुखम्॥ अस्मिन् कलियुगे परसुखस्य प्राप्तिः कथं शक्यते ? अस्मिन् पद्ये...
Jan 7, 2023


आत्मनः पर्यायपदानि
स्वामिनः उपन्यासः - बेङ्गलूरुनगरे १९९१ तमे संवत्सरे May मासे २९ तमे दिनाङ्के। अस्मात् दिव्योपन्यासात् एकमेव वाक्यम् उद्धृतम् अत्र।...
Dec 27, 2022


अस्थिरं जीवनं लोके
अस्थिरं जीवनं लोके अस्थिरं यौवनं धनम्। अस्थिरं दारापुत्रादि सत्यं कीर्तिः द्वयम् स्थिरम्॥ अस्य सुभाषितस्य कः अर्थः ? अस्मिन् लोके सर्वमपि...
Dec 24, 2022


पिब रे रामरसम्
पिबरे रामरसं रसने पिबरे रामरसम्। दूरीकृतपातकसंसर्गं पूरितनानाविधफलवर्गम्॥१॥ (पिबरे रामरसं ....) जननमरणभयशोकविदूरं...
Dec 15, 2022
bottom of page